B 345-26 Strījātaka
Manuscript culture infobox
Filmed in: B 345/26
Title: Strījātaka
Dimensions: 23.8 x 10.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5889
Remarks:
Reel No. B 345/26
Inventory No. 71905
Title Strījātaka
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 23.3 x 10.3 cm
Binding Hole
Folios 10
Lines per Folio 9–11
Foliation figures in the both lower margins of the verso
Date of Copying VS 1890
Place of Deposit NAK
Accession No. 5/5889
Manuscript Features
Incomplete; missing fols. 9v–10v.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ
śrīgurubhyo namaḥ
pāpadvayamadhyagate
caṃdre lagne ca kanyakā jāte ||
nijaku(!)samastaṃ
śvasurakulaṃ haṃti ni(!)śeṣaṃ1 ||
ripūkṣatre sthitau dyau(!) tu
lagne yatra śubhagrahaḥ ||
krūraś caikas tatra jātā
bhavet strī viṣakanyakā || 2 ||
bhadrātithi ⟪dāya⟫[[yadā]] ʼśleṣā śatabhaṃ kṛtikā tathā ||
maṃdāraravivāraś ced viṣakanyā budhaiḥ smṛtāḥ || 3 ||
dvādaśī vāruṇaṃ sūryo viśākhā saptame kuje ||
maṃdeśleṣā dviti(!)ya(!) ca viṣayogāḥ strayomataḥ (!) || 4 || (fol. 1v1–5)
End
ṣaḍvargaśuddhe divasādināthe
tṛti(!)yage sūryasūterisaṃsthe ||
bhaveta jātā pramadā surakṣā
dyamaṃ pradhānā pativallabhā ca || 14 ||
sthire vilagne rasavargaśuddhe
saumyena yukte thya(!)tha vīkṣate ca ||
tugāśritāv ekatamā ca rājñī
varebhahaṃ (!) dānu(!)gatāpada(!) syāt || 15 || (fol. 13r1–3)
Colophon
iti śrī(!)jātaka(!) samāptam || rāma rāma rāma rāma vade(!) mūrti || 1890 kā (fol. 13r3)
Microfilm Details
Reel No. B 345/26
Date of Filming 29-07-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 17-07-2008