B 345-26 Strījātaka

Manuscript culture infobox

Filmed in: B 345/26
Title: Strījātaka
Dimensions: 23.8 x 10.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5889
Remarks:

Reel No. B 345/26

Inventory No. 71905

Title Strījātaka

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 23.3 x 10.3 cm

Binding Hole

Folios 10

Lines per Folio 9–11

Foliation figures in the both lower margins of the verso

Date of Copying VS 1890

Place of Deposit NAK

Accession No. 5/5889

Manuscript Features

Incomplete; missing fols. 9v–10v.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

śrīgurubhyo namaḥ

pāpadvayamadhyagate
caṃdre lagne ca kanyakā jāte ||
nijaku(!)samastaṃ
śvasurakulaṃ haṃti ni(!)śeṣaṃ1 ||

ripūkṣatre sthitau dyau(!) tu
lagne yatra śubhagrahaḥ ||
krūraś caikas tatra jātā
bhavet strī viṣakanyakā || 2 ||

bhadrātithi ⟪dāya⟫[[yadā]] ʼśleṣā śatabhaṃ kṛtikā tathā ||
maṃdāraravivāraś ced viṣakanyā budhaiḥ smṛtāḥ || 3 ||

dvādaśī vāruṇaṃ sūryo viśākhā saptame kuje ||
maṃdeśleṣā dviti(!)ya(!) ca viṣayogāḥ strayomataḥ (!) || 4 || (fol. 1v1–5)

End

ṣaḍvargaśuddhe divasādināthe
tṛti(!)yage sūryasūterisaṃsthe ||
bhaveta jātā pramadā surakṣā
dyamaṃ pradhānā pativallabhā ca || 14 ||

sthire vilagne rasavargaśuddhe
saumyena yukte thya(!)tha vīkṣate ca ||
tugāśritāv ekatamā ca rājñī
varebhahaṃ (!) dānu(!)gatāpada(!) syāt || 15 || (fol. 13r1–3)

Colophon

iti śrī(!)jātaka(!) samāptam || rāma rāma rāma rāma vade(!) mūrti || 1890 kā (fol. 13r3)

Microfilm Details

Reel No. B 345/26

Date of Filming 29-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 17-07-2008